Śrīkoṣa
Chapter 32

Verse 32.29

उक्ताभावे च सर्वत्र पालाशसमिधस्तथा ।
विष्णुपार्षदमन्त्रेण चतुष्कुण्डे यथाक्रमम् ॥ २९ ॥