Śrīkoṣa
Chapter 32

Verse 32.31

मण्डपादिबहिर्वासात् बलिपीठान्तमेव च ।
भोजयेत् ब्राह्मणानां च द्वादशाष्टौ यथाबलम् ॥ ३१ ॥