Śrīkoṣa
Chapter 32

Verse 32.34

समिदाज्यचरूणां तु प्रत्येकं षोडशाहुतीः ।