Śrīkoṣa
Chapter 32

Verse 32.35

बलिं च सर्वतो दद्यात् तोरणोद्वासनं चरेत् ।
द्वारकुम्भं समादाय परिकुम्भे नियोजयेत् ॥ ३५ ॥