Śrīkoṣa
Chapter 32

Verse 32.36

मुहूर्ते शोभने प्राप्ते आचार्यो ब्राह्मणैस्सह ।
स्थापितं कुम्भमादाय प्रादक्षिण्येन मन्दिरम् ॥ ३६ ॥