Śrīkoṣa
Chapter 32

Verse 32.40

हविर्निवेदयेत् पश्चात् षडङ्गन्यासमाचरेत् ।
बलिं च सर्वतो दद्यात् बलिपीठे निवेशयेत् ॥ ४० ॥