Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 33
Verse 33.1
Previous
Next
Original
३३ विष्वक्सेनप्रतिष्ठाविधिः
अथ त्रयस्त्रिंशोध्यायः
भृगुः -
विष्वक्सेनस्य देवस्य प्रतिष्ठा विहिता पुरा ।
तद्विधानं विशेषेण वदानुग्रहकाम्यया ॥ १ ॥
Previous Verse
Next Verse