Śrīkoṣa
Chapter 33

Verse 33.2

श्रीभगवान् -
विष्वक्सेनप्रतिष्ठायाः लक्षणं वक्ष्यतेऽधुना ।
देवाग्रे मण्डपं कृत्वा यथापूर्वमशेषतः ॥ २ ॥