Śrīkoṣa
Chapter 33

Verse 33.3

दिग्विदिग्गर्भिते वापि देशे मण्डपकल्पनम् ।
तृतीयेऽहनि वा कुर्यात् अङ्कुरार्पणपूर्वकम् ॥ ३ ॥