Śrīkoṣa
Chapter 33

Verse 33.5

नयनोन्मीलनं कृत्वा स्नपनादि समाचरेत् ।
शयनं कल्पयित्वा तु द्वारयागं समाचरेत् ॥ ५ ॥