Śrīkoṣa
Chapter 33

Verse 33.7

परिकुम्भैस्तथा दिक्षु इन्द्रादीनि यथाक्रमम् ।
अष्टमङ्गलसंयुक्तं पालिकाभिस्समर्चयेत् ॥ ७ ॥