Śrīkoṣa
Chapter 33

Verse 33.8

इन्द्रादीनि चतुर्दिक्षु अग्निकुण्डं यथाक्रमम् ।
एककुण्डमथो वापि चतुरश्रं तु कल्पयेत् ॥ ८ ॥