Śrīkoṣa
Chapter 33

Verse 33.10

विष्वक्सेनस्य मन्त्रेण आज्याहुतिं यथाक्रमम् ।
शान्तिहोमं ततः कृत्वा पूर्वोक्तेन विधानतः ॥ १० ॥