Śrīkoṣa
Chapter 33

Verse 33.15

कुण्डपार्श्वे समासाद्य होमकर्म समाचरेत् ।
समिदाज्यचरूणां तु प्रत्येकं षोडशाहूतीः ॥ १५ ॥