Śrīkoṣa
Chapter 33

Verse 33.16

प्रायश्चित्ताहुतीश्चैव तिलं शालिं शताष्टकम् ।
पूर्णाहुतिं ततो हुत्वा शास्त्रदृष्टेन वर्त्मना ॥ १६ ॥