Śrīkoṣa
Chapter 34

Verse 34.5

लेपमृण्मयभित्तिस्तु * पटस्येवा च दर्पणे ? ।
स्नपनं कल्पयित्वा तु द्वारयागं समाचरेत् ॥ ५ ॥