Śrīkoṣa
Chapter 34

Verse 34.8

हविर्निवेदयेत् पश्चात् होमकर्म समाचरेत् ।
चतुष्कुण्डेषु वै कुर्यात् एककुण्डे तु पूर्ववत् ॥ ८ ॥