Śrīkoṣa
Chapter 34

Verse 34.9

समिदाज्यचरूणां तु प्रत्येकं शतसङ्ख्यया ।
भक्तनाम्ना च मन्त्रेण स्वाहान्तेन च होमयेत् ॥ ९ ॥