Śrīkoṣa
Chapter 34

Verse 34.10

तत्वहोमं प्रकुर्वीत तत्वन्यासं समाचरेत् ।
शान्तिहोमं ततः कृत्वा मधुरादि यथाक्रमम् ॥ १० ॥