Śrīkoṣa
Chapter 34

Verse 34.11

हविर्निवेदयेत् पश्चात् कुम्भादीनि यथाक्रमम् ।
बलिं च सर्वतो दद्यात् चरुशेषं तु भक्षयेत् ॥ ११ ॥