Śrīkoṣa
Chapter 34

Verse 34.13

हविर्निवेदयेत् पश्चात् होमकर्म समाचरेत् ।
समिदाज्यचरूणां तु प्रत्येकं षोडशाहुतीः ॥ १३ ॥