Śrīkoṣa
Chapter 34

Verse 34.14

पूर्णाहुतिं च जुहुयाच्छास्त्रदृष्टेन वर्त्मना ।
मुहूर्ते समनुप्राप्ते ब्राह्मणानामनुज्ञया ॥ १४ ॥