Śrīkoṣa
Chapter 34

Verse 34.15

स्थापितं कुम्भमादाय प्रोक्षयेत् स्वस्वविद्यया ।
भक्तनामानि मन्त्राणि प्रणवादिनमोन्तकैः ॥ १५ ॥