Śrīkoṣa
Chapter 6

Verse 6.4

चतुर्धा विभजेत् शेषं प्रथमं कर्णिकापदम् ।
द्वितीयं केसरं प्रोक्तं तृतीयञ्च चतुर्थकम् ॥ ४ ॥