Śrīkoṣa
Chapter 6

Verse 6.6

पत्रान्तरालकं सर्वं कनिष्ठाङ्गुलिमानकम् ।
पत्रमध्ये त्रिरेखाञ्च पञ्चरेखां तथैव च ॥ ६ ॥