Śrīkoṣa
Chapter 6

Verse 6.17

शङ्खं चक्रं गदां पद्मं दिक्क्रमेण समालिखेत् ।
मुसलं नदकञ्चैव शार्ङ्गं च वनमालिकाम् ॥ १७ ॥