Śrīkoṣa
Chapter 6

Verse 6.21

उपद्वारे विशेषेण मङ्गलाष्टकमालिखेत् ।
रजसा पूरयेत्पश्चात् शुद्धेन विविधेन च ॥ २१ ॥