Śrīkoṣa
Chapter 6

Verse 6.22

कर्णिकां कनकाभेन केसरं शोणितप्रभम् ।
दलजालं सितं प्रोक्तं कृष्णं चैवान्तरं परम् ॥ २२ ॥