Śrīkoṣa
Chapter 6

Verse 6.24

गात्रकोणान्तरं रक्तं बहिर्गात्रं तु शोणितम् ।
सितं कृष्णं च पीतं च क्रमाच्छेषत्रयं भवेत् ॥ २४ ॥