Śrīkoṣa
Chapter 6

Verse 6.25

शङ्खादीन् शुक्लवर्णेन विलिखेत्तस्य मध्यमे ।
वीथीं मरकताभेन द्वारं शुक्लेन पूरयेत् ॥ २५ ॥