Śrīkoṣa
Chapter 6

Verse 6.26

पीतं रक्तं च कृष्णं च श्यामं शोभादिकान् क्रमात् ।
सितं रक्तं तथा कृष्णं रेखात्रयमनुत्तमम् ॥ २६ ॥