Śrīkoṣa
Chapter 6

Verse 6.29

अंशकानां भवेद्यत्र सहस्रं षट्शताधिकम् ।
इष्टसिद्ध्यर्चनाच्चैव सहस्रं षट्शताधिकम् ॥ २९ ॥