Śrīkoṣa
Chapter 6

Verse 6.31

तद्बहिः पञ्च पङ्क्त्या तु गात्रागारं तु शोधयेत् ।
मध्यपङ्क्तित्रयेणैव मध्ये कोणाष्टकं सृजेत् ॥ ३१ ॥