Śrīkoṣa
Chapter 6

Verse 6.36

पूर्वपङ्क्ति द्वयेनैव नयेत् शोभोपशोभितम् ।
सूक्ष्मशोभकञ्च चतुःकोणपार्श्वे परामृजेत् ॥ ३६ ॥