Śrīkoṣa
Chapter 6

Verse 6.38

तद्बहिःपदपङ्क्त्या तु विधीकां परिकल्पयेत् ।
शिष्टं पङ्क्तित्रयेणैव पूर्ववत् द्वारवीथिकां ॥ ३८ ॥