Śrīkoṣa
Chapter 6

Verse 6.40

शिष्टपङ्क्त्या बहिर्वीथीं पूर्ववत्परितो मृजेत् ।
बहीरेखात्रयं कुर्यात् पञ्चकं वापि केवलम् ॥ ४० ॥