Śrīkoṣa
Chapter 6

Verse 6.41

एवङ्कृत्वा विधानेन रजःपात्रविधिं शृणु ।
सपीठपङ्कजं विप्र पूर्ववत्परियोजयेत् ॥ ४१ ॥