Śrīkoṣa
Chapter 6

Verse 6.42

वीधिकां षट्पदाभेन गात्रमध्यं तु पीतलम् ।
बहिः प्रदक्षिणं श्यामं कोणभूमिं तथैव च ॥ ४२ ॥