Śrīkoṣa
Chapter 6

Verse 6.46

तथा कोणद्वयं विप्र सितं श्यामं प्रकीर्तितम् ।
रेखात्रयं तथा कुर्यात् पञ्चकं पञ्चवर्णकम् ॥ ४६ ॥