Śrīkoṣa
Chapter 6

Verse 6.47

देवतानामथो वक्ष्ये स्थानं तु मुनिपुङ्गव ।
कर्णिकाग्रे तु सम्पूज्य अङ्गोपाङ्गं च पत्रके ॥ ४७ ॥