Śrīkoṣa
Chapter 6

Verse 6.48

गुणत्रयं केसरेषु मण्डलं तु त्रयं तथा ।
पीठदिक्ष्वष्टके विप्र दिक्पतीन् परिपूजयेत् ॥ ४८ ॥