Śrīkoṣa
Chapter 6

Verse 6.49

गात्रमध्ये विशेषेण शङ्खादीन् परिपूजयेत् ।
अन्तराले ऋगादींश्च वेदादीन् कोणमध्यमे ॥ ४९ ॥