Śrīkoṣa
Chapter 6

Verse 6.50

वीथिकासु च सर्वासु अनन्तादीन प्रपूजयेत् ।
अनन्तो वासुकिश्चैव शङ्खपालस्तथैव च ॥ ५० ॥