Śrīkoṣa
Chapter 6

Verse 6.51

उर्ध्वद्वारादिके सर्वे आदित्यादीन् प्रपूजयेत् ।
त्वष्टा विष्णुश्च पूषा च गरुडश्च तथैव च ॥ ५१ ॥