Śrīkoṣa
Chapter 6

Verse 6.53

सत्यः सुपर्णस्तार्क्ष्यश्च गरुडश्च तथैव च ।
शोभोपशोभद्वारेषु पद्मचक्रगदादिकान् ॥ ५३ ॥