Śrīkoṣa
Chapter 6

Verse 6.54

कोणेष्वपि च सर्वेषु अग्न्यादि परिपूजयेत् ।
अग्निश्च पावकाश्चैव चित्रभानुर्विभावसुः ॥ ५४ ॥