Śrīkoṣa
Chapter 6

Verse 6.56

भृगुः -
मण्डलार्चनकालं किं वदस्व वदतां वर ।
श्रीभगवान् -
दीक्षायामुत्सवे चैव स्नपने च फलोत्सवे ॥ ५६ ॥