Śrīkoṣa
Chapter 6

Verse 6.57

दमनारोपणे चैव तथा पुष्पमहोत्सवे ॥
पवित्रोत्सवे विशेषे जयन्त्यां च तथैव च ।
कृत्तिकोत्सवकाले तु ग्रहणे सोमसूर्ययोः ॥ ५७ ॥