Śrīkoṣa
Chapter 6

Verse 6.58

विषुवे चायने चैव द्वादश्यां तु विशेषतः ।
प्रायश्चित्तेषु सर्वेषु वसन्तोत्सव एव च ॥ ५८ ॥