Śrīkoṣa
Chapter 6

Verse 6.63

द्विस्थानमधमं चैव एकमाभासकं परम् ।
एकं तु बिम्बकं प्रोक्तं द्विस्थानं बिम्बपावकम् ॥ ६३ ॥